वांछित मन्त्र चुनें

कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् । हिर॑ण्यरूपं॒ जनि॑ता जजान ॥

अंग्रेज़ी लिप्यंतरण

kṛṣṇaḥ śveto ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān | hiraṇyarūpaṁ janitā jajāna ||

पद पाठ

कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् । हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥ १०.२०.९

ऋग्वेद » मण्डल:10» सूक्त:20» मन्त्र:9 | अष्टक:7» अध्याय:7» वर्ग:3» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) इस परमात्मा या राजा के (यामः) यमनीय-स्वाधीन करने योग्य संसार या राष्ट्रप्रदेश (कृष्णः) आकर्षक (श्वेतः) निर्दोष (अरुषः) आरोचमान (ब्रध्नः) महान् (ऋज्रः) अकुटिल (उत) और (शोणः) प्रगतिप्राप्त (यशस्वान्) अन्नादि भोगवाला है, उसे (हिरण्यरूपम्) चमत्कृत (जनिता) उत्पन्न करनेवाला परमात्मा या सम्पन्न करनेवाला राजा (जजान) उत्पन्न करता है या सम्पन्न करता है ॥९॥
भावार्थभाषाः - संसार परमात्मा के अधीन है और राष्ट्र प्रदेश राजा के अधीन होता है। संसार या राष्ट्र प्रदेश आकर्षक, निर्दोष, रोचमान, महान्, अकुटिल, अन्नों भोगों से सम्पन्न और प्रगतिशील होना बनाना चाहिए। इनका उत्पादक परमात्मा है और राजा इनको सम्पन्न करता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) एतस्य परमात्मनो राज्ञो वा (यामः) यमनीयः स्वाधीनीकर्तव्यः संसारो राष्ट्रप्रदेशो वा (कृष्णः) आकर्षकः (श्वेतः) निर्दोषः (अरुषः) आरोचमानः (ब्रध्नः) महान् (ऋज्रः) अकुटिलः (उत) अपि (शोणः) गतिशीलश्चलः प्रगतिप्राप्तो वा (यशस्वान्) अन्नादिभोगवान् “यशोऽन्ननाम” [निघ०२।७] अस्ति, तम् (हिरण्यरूपम्) चमत्कृतम् (जनिता) जनयिता परमात्मा राजा वा (जजान) उत्पादितवान् प्रसाधितवान् वा ॥९॥